The Sanskrit Reader Companion

Show Summary of Solutions

Input: abhivarṣati kāmairyaḥ parjanyam pṛthivīmiva sa kāmapāśaparyastaḥ mahātejā_mahīpatiḥ

Sentence: अभिवर्षति कामैर्यः पर्जन्यम् पृथिवीमिव स कामपाशपर्यस्तः महातेजा महीपतिः
अभिवर्षति कामैः यः पर्जन्यम् पृथिवीम् इव काम पाश पर्यस्तः महा तेजाः मही पतिः



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria